Original

मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना ।ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा ॥ १२ ॥

Segmented

मम पुत्रेण शप्तो ऽसि बालेन अकृतबुद्धि मे इमाम् धर्षणाम् त्वत्तः प्रेक्ष्य राजन्न् अमर्षिणा

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
शप्तो शप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
बालेन बाल pos=n,g=m,c=3,n=s
अकृतबुद्धि अकृतबुद्धि pos=a,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
धर्षणाम् धर्षण pos=n,g=f,c=2,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
राजन्न् राजन् pos=n,g=m,c=8,n=s
अमर्षिणा अमर्षिन् pos=a,g=m,c=3,n=s