Original

मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै ।तत्करिष्येऽद्य ताताहं प्रेषयिष्ये नृपाय वै ॥ ११ ॥

Segmented

मया तु शमम् आस्थाय यत् शक्यम् कर्तुम् अद्य वै तत् करिष्ये ऽद्य तात अहम् प्रेषयिष्ये नृपाय वै

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
तु तु pos=i
शमम् शम pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
यत् यद् pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
कर्तुम् कृ pos=vi
अद्य अद्य pos=i
वै वै pos=i
तत् तद् pos=n,g=n,c=2,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
ऽद्य अद्य pos=i
तात तात pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रेषयिष्ये प्रेषय् pos=v,p=1,n=s,l=lrt
नृपाय नृप pos=n,g=m,c=4,n=s
वै वै pos=i