Original

तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः ।क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान् ॥ १० ॥

Segmented

तस्मात् चरेथाः सततम् क्षमा-शीलः जित-इन्द्रियः क्षमया प्राप्स्यसे लोकान् ब्रह्मणः समनन्तरान्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
चरेथाः चर् pos=v,p=2,n=s,l=vidhilin
सततम् सततम् pos=i
क्षमा क्षमा pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
क्षमया क्षमा pos=n,g=f,c=3,n=s
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
लोकान् लोक pos=n,g=m,c=2,n=p
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
समनन्तरान् समनन्तर pos=a,g=m,c=2,n=p