Original

शृङ्ग्युवाच ।यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम् ।प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा मया ॥ १ ॥

Segmented

शृङ्गी उवाच यदि एतत् साहसम् तात यदि वा दुष्कृतम् कृतम् प्रियम् वा अपि अप्रियम् वा ते वाग् उक्ता न मृषा मया

Analysis

Word Lemma Parse
शृङ्गी शृङ्गिन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
साहसम् साहस pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
यदि यदि pos=i
वा वा pos=i
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
प्रियम् प्रिय pos=a,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
अप्रियम् अप्रिय pos=a,g=n,c=1,n=s
वा वा pos=i
ते त्वद् pos=n,g=,c=6,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
pos=i
मृषा मृषा pos=i
मया मद् pos=n,g=,c=3,n=s