Original

ब्रह्मोवाच ।मयैवैतद्वितीर्णं वै वचनं मनसामराः ।एलापत्रेण नागेन यदस्याभिहितं पुरा ॥ ८ ॥

Segmented

ब्रह्मा उवाच मया एव एतत् वितीर्णम् वै वचनम् मनसा अमराः एलापत्रेण नागेन यद् अस्य अभिहितम् पुरा

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मया मद् pos=n,g=,c=3,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
वितीर्णम् वितृ pos=va,g=n,c=1,n=s,f=part
वै वै pos=i
वचनम् वचन pos=n,g=n,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अमराः अमर pos=n,g=m,c=8,n=p
एलापत्रेण एलापत्त्र pos=n,g=m,c=3,n=s
नागेन नाग pos=n,g=m,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अभिहितम् अभिधा pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i