Original

हितो ह्ययं सदास्माकं प्रियकारी च नागराट् ।कुरु प्रसादं देवेश शमयास्य मनोज्वरम् ॥ ७ ॥

Segmented

हितो हि अयम् सदा नः प्रिय-कारी च नाग-राज् कुरु प्रसादम् देवेश शमय अस्य मनः-ज्वरम्

Analysis

Word Lemma Parse
हितो हित pos=a,g=m,c=1,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
सदा सदा pos=i
नः मद् pos=n,g=,c=6,n=p
प्रिय प्रिय pos=a,comp=y
कारी कारिन् pos=a,g=m,c=1,n=s
pos=i
नाग नाग pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
देवेश देवेश pos=n,g=m,c=8,n=s
शमय शमय् pos=v,p=2,n=s,l=lot
अस्य इदम् pos=n,g=m,c=6,n=s
मनः मनस् pos=n,comp=y
ज्वरम् ज्वर pos=n,g=m,c=2,n=s