Original

तस्येदं मानसं शल्यं समुद्धर्तुं त्वमर्हसि ।जनन्याः शापजं देव ज्ञातीनां हितकाङ्क्षिणः ॥ ६ ॥

Segmented

तस्य इदम् मानसम् शल्यम् समुद्धर्तुम् त्वम् अर्हसि जनन्याः शाप-जम् देव ज्ञातीनाम् हित-काङ्क्षिणः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
मानसम् मानस pos=a,g=n,c=2,n=s
शल्यम् शल्य pos=n,g=n,c=2,n=s
समुद्धर्तुम् समुद्धृ pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
जनन्याः जननी pos=n,g=f,c=6,n=s
शाप शाप pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
देव देव pos=n,g=m,c=8,n=s
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=6,n=s