Original

देवा वासुकिना सार्धं पितामहमथाब्रुवन् ।भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम् ॥ ५ ॥

Segmented

देवा वासुकिना सार्धम् पितामहम् अथ अब्रुवन् भगवञ् शाप-भीतः ऽयम् वासुकिः तप्यते भृशम्

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
वासुकिना वासुकि pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
पितामहम् पितामह pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
भगवञ् भगवत् pos=a,g=m,c=8,n=s
शाप शाप pos=n,comp=y
भीतः भी pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
वासुकिः वासुकि pos=n,g=m,c=1,n=s
तप्यते तप् pos=v,p=3,n=s,l=lat
भृशम् भृशम् pos=i