Original

तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः ।समाप्यैव च तत्कर्म पितामहमुपागमन् ॥ ४ ॥

Segmented

तत्र नेत्रम् अभून् नागो वासुकिः बलिनाम् वरः समाप्य एव च तत् कर्म पितामहम् उपागमन्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
नेत्रम् नेत्र pos=n,g=n,c=1,n=s
अभून् भू pos=v,p=3,n=s,l=lun
नागो नाग pos=n,g=m,c=1,n=s
वासुकिः वासुकि pos=n,g=m,c=1,n=s
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
समाप्य समाप् pos=vi
एव एव pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
उपागमन् उपगम् pos=v,p=3,n=p,l=lun