Original

ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत ।जरत्कारुं स्वसारं वै परं हर्षमवाप च ॥ २ ॥

Segmented

ततः प्रभृति ताम् कन्याम् वासुकिः पर्यरक्षत जरत्कारुम् स्वसारम् वै परम् हर्षम् अवाप च

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभृति प्रभृति pos=i
ताम् तद् pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
वासुकिः वासुकि pos=n,g=m,c=1,n=s
पर्यरक्षत परिरक्ष् pos=v,p=3,n=s,l=lan
जरत्कारुम् जरत्कारु pos=n,g=f,c=2,n=s
स्वसारम् स्वसृ pos=n,g=,c=2,n=s
वै वै pos=i
परम् पर pos=n,g=m,c=2,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
pos=i