Original

जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः ।शीघ्रमेत्य ममाख्येयं तन्नः श्रेयो भविष्यति ॥ १३ ॥

Segmented

जरत्कारुः यदा भार्याम् इच्छेद् वरयितुम् प्रभुः शीघ्रम् एत्य मे आख्यातव्यम् तन् नः श्रेयो भविष्यति

Analysis

Word Lemma Parse
जरत्कारुः जरत्कारु pos=n,g=m,c=1,n=s
यदा यदा pos=i
भार्याम् भार्या pos=n,g=f,c=2,n=s
इच्छेद् इष् pos=v,p=3,n=s,l=vidhilin
वरयितुम् वरय् pos=vi
प्रभुः प्रभु pos=a,g=m,c=1,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
एत्य pos=vi
मे मद् pos=n,g=,c=6,n=s
आख्यातव्यम् आख्या pos=va,g=n,c=1,n=s,f=krtya
तन् तद् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt