Original

यदेलापत्रेण वचस्तदोक्तं भुजगेन ह ।पन्नगानां हितं देवास्तत्तथा न तदन्यथा ॥ ११ ॥

Segmented

यद् एलापत्रेण वचः तदा उक्तम् भुजगेन ह पन्नगानाम् हितम् देवाः तत् तथा न तद् अन्यथा

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
एलापत्रेण एलापत्त्र pos=n,g=m,c=3,n=s
वचः वचस् pos=n,g=n,c=1,n=s
तदा तदा pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
भुजगेन भुजग pos=n,g=m,c=3,n=s
pos=i
पन्नगानाम् पन्नग pos=n,g=m,c=6,n=p
हितम् हित pos=a,g=n,c=1,n=s
देवाः देव pos=n,g=m,c=8,n=p
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
pos=i
तद् तद् pos=n,g=n,c=1,n=s
अन्यथा अन्यथा pos=i