Original

उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः ।तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु ॥ १० ॥

Segmented

उत्पन्नः स जरत्कारुः तपसि उग्रे रतो द्विजः तस्य एष भगिनीम् काले जरत्कारुम् प्रयच्छतु

Analysis

Word Lemma Parse
उत्पन्नः उत्पद् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
जरत्कारुः जरत्कारु pos=n,g=m,c=1,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
उग्रे उग्र pos=a,g=n,c=7,n=s
रतो रम् pos=va,g=m,c=1,n=s,f=part
द्विजः द्विज pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
भगिनीम् भगिनी pos=n,g=f,c=2,n=s
काले काल pos=n,g=m,c=7,n=s
जरत्कारुम् जरत्कारु pos=n,g=f,c=2,n=s
प्रयच्छतु प्रयम् pos=v,p=3,n=s,l=lot