Original

सूत उवाच ।एलापत्रस्य तु वचः श्रुत्वा नागा द्विजोत्तम ।सर्वे प्रहृष्टमनसः साधु साध्वित्यपूजयन् ॥ १ ॥

Segmented

सूत उवाच एलापत्रस्य तु वचः श्रुत्वा नागा द्विजोत्तम सर्वे प्रहृः-मनसः साधु साधु इति अपूजयन्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एलापत्रस्य एलापत्त्र pos=n,g=m,c=6,n=s
तु तु pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
नागा नाग pos=n,g=m,c=1,n=p
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रहृः प्रहृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan