Original

निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस्तथा ।बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः ॥ ९ ॥

Segmented

निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलः तथा बाह्यकर्णो हस्तिपदः तथा मुद्गरपिण्डकः

Analysis

Word Lemma Parse
निष्ठ्यूनको निष्ठ्यूनक pos=n,g=m,c=1,n=s
हेमगुहो हेमगुह pos=n,g=m,c=1,n=s
नहुषः नहुष pos=n,g=m,c=1,n=s
पिङ्गलः पिङ्गल pos=n,g=m,c=1,n=s
तथा तथा pos=i
बाह्यकर्णो बाह्यकर्ण pos=n,g=m,c=1,n=s
हस्तिपदः हस्तिपद pos=n,g=m,c=1,n=s
तथा तथा pos=i
मुद्गरपिण्डकः मुद्गरपिण्डक pos=n,g=m,c=1,n=s