Original

नीलानीलौ तथा नागौ कल्माषशबलौ तथा ।आर्यकश्चादिकश्चैव नागश्च शलपोतकः ॥ ७ ॥

Segmented

नील-आनीलौ तथा नागौ कल्माष-शबलौ तथा आर्यकः च आदिकः च एव नागः च शलपोतकः

Analysis

Word Lemma Parse
नील नील pos=n,comp=y
आनीलौ आनील pos=n,g=m,c=1,n=d
तथा तथा pos=i
नागौ नाग pos=n,g=m,c=1,n=d
कल्माष कल्माष pos=n,comp=y
शबलौ शबल pos=n,g=m,c=1,n=d
तथा तथा pos=i
आर्यकः आर्यक pos=n,g=m,c=1,n=s
pos=i
आदिकः आदिक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
नागः नाग pos=n,g=m,c=1,n=s
pos=i
शलपोतकः शलपोतक pos=n,g=m,c=1,n=s