Original

कालियो मणिनागश्च नागश्चापूरणस्तथा ।नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः ॥ ६ ॥

Segmented

कालियो मणिनागः च नागः च आपूरणः तथा नागः तथा पिञ्जरक एलापत्त्रो ऽथ वामनः

Analysis

Word Lemma Parse
कालियो कालिय pos=n,g=m,c=1,n=s
मणिनागः मणिनाग pos=n,g=m,c=1,n=s
pos=i
नागः नाग pos=n,g=m,c=1,n=s
pos=i
आपूरणः आपूरण pos=n,g=m,c=1,n=s
तथा तथा pos=i
नागः नाग pos=n,g=m,c=1,n=s
तथा तथा pos=i
पिञ्जरक पिञ्जरक pos=n,g=m,c=1,n=s
एलापत्त्रो एलापत्त्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
वामनः वामन pos=n,g=m,c=1,n=s