Original

शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् ।ऐरावतस्तक्षकश्च कर्कोटकधनंजयौ ॥ ५ ॥

Segmented

शेषः प्रथमतो जातो वासुकिः तद्-अनन्तरम् ऐरावतः तक्षकः च कर्कोटक-धनंजयौ

Analysis

Word Lemma Parse
शेषः शेष pos=n,g=m,c=1,n=s
प्रथमतो प्रथमतस् pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
वासुकिः वासुकि pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तर pos=a,g=n,c=2,n=s
ऐरावतः ऐरावत pos=n,g=m,c=1,n=s
तक्षकः तक्षक pos=n,g=m,c=1,n=s
pos=i
कर्कोटक कर्कोटक pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d