Original

सूत उवाच ।बहुत्वान्नामधेयानि भुजगानां तपोधन ।न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु ॥ ४ ॥

Segmented

सूत उवाच बहु-त्वात् नामधेयानि भुजगानाम् तपोधन न कीर्तयिष्ये सर्वेषाम् प्राधान्येन तु मे शृणु

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बहु बहु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
नामधेयानि नामधेय pos=n,g=n,c=2,n=p
भुजगानाम् भुजग pos=n,g=m,c=6,n=p
तपोधन तपोधन pos=a,g=m,c=8,n=s
pos=i
कीर्तयिष्ये कीर्तय् pos=v,p=1,n=s,l=lrt
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
प्राधान्येन प्राधान्य pos=n,g=n,c=3,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot