Original

पन्नगानां तु नामानि न कीर्तयसि सूतज ।प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् ॥ ३ ॥

Segmented

पन्नगानाम् तु नामानि न कीर्तयसि सूतज प्राधान्येन अपि नामानि श्रोतुम् इच्छामहे वयम्

Analysis

Word Lemma Parse
पन्नगानाम् पन्नग pos=n,g=m,c=6,n=p
तु तु pos=i
नामानि नामन् pos=n,g=n,c=2,n=p
pos=i
कीर्तयसि कीर्तय् pos=v,p=2,n=s,l=lat
सूतज सूतज pos=n,g=m,c=8,n=s
प्राधान्येन प्राधान्य pos=n,g=n,c=3,n=s
अपि अपि pos=i
नामानि नामन् pos=n,g=n,c=2,n=p
श्रोतुम् श्रु pos=vi
इच्छामहे इष् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p