Original

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च ।अशक्यान्येव संख्यातुं भुजगानां तपोधन ॥ १८ ॥

Segmented

बहूनि इह सहस्राणि प्रयुतानि अर्बुदानि च अशक्यानि एव संख्यातुम् भुजगानाम् तपोधन

Analysis

Word Lemma Parse
बहूनि बहु pos=a,g=n,c=2,n=p
इह इह pos=i
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
प्रयुतानि प्रयुत pos=n,g=n,c=2,n=p
अर्बुदानि अर्बुद pos=n,g=n,c=2,n=p
pos=i
अशक्यानि अशक्य pos=a,g=n,c=2,n=p
एव एव pos=i
संख्यातुम् संख्या pos=vi
भुजगानाम् भुजग pos=n,g=m,c=6,n=p
तपोधन तपोधन pos=a,g=m,c=8,n=s