Original

कुञ्जरः कुररश्चैव तथा नागः प्रभाकरः ।कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा ।कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ ॥ १५ ॥

Segmented

कुञ्जरः कुररः च एव तथा नागः प्रभाकरः कुमुदः कुमुदाक्षः च तित्तिरिः हलिकः तथा कर्कर-अकर्करौ च उभौ कुण्डोदर-महोदरौ

Analysis

Word Lemma Parse
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s
कुररः कुरर pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
नागः नाग pos=n,g=m,c=1,n=s
प्रभाकरः प्रभाकर pos=n,g=m,c=1,n=s
कुमुदः कुमुद pos=n,g=m,c=1,n=s
कुमुदाक्षः कुमुदाक्ष pos=n,g=m,c=1,n=s
pos=i
तित्तिरिः तित्तिरि pos=n,g=m,c=1,n=s
हलिकः हलिक pos=n,g=m,c=1,n=s
तथा तथा pos=i
कर्कर कर्कर pos=n,comp=y
अकर्करौ अकर्कर pos=n,g=m,c=1,n=d
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
कुण्डोदर कुण्डोदर pos=n,comp=y
महोदरौ महोदर pos=n,g=m,c=1,n=d