Original

विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् ।हस्तिभद्रः पिठरको मुखरः कोणवासनः ॥ १४ ॥

Segmented

विरजाः च सुबाहुः च शालिपिण्डः च वीर्यवान् हस्तिभद्रः पिठरको मुखरः कोणवासनः

Analysis

Word Lemma Parse
विरजाः विरजस् pos=n,g=m,c=1,n=s
pos=i
सुबाहुः सुबाहु pos=n,g=m,c=1,n=s
pos=i
शालिपिण्डः शालिपिण्ड pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
हस्तिभद्रः हस्तिभद्र pos=n,g=m,c=1,n=s
पिठरको पिठरक pos=n,g=m,c=1,n=s
मुखरः मुखर pos=n,g=m,c=1,n=s
कोणवासनः कोणवासन pos=n,g=m,c=1,n=s