Original

अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा ।कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा ॥ १३ ॥

Segmented

अपराजितो ज्योतिकः च पन्नगः श्रीवहः तथा कौरव्यो धृतराष्ट्रः च पुष्करः शल्यकः तथा

Analysis

Word Lemma Parse
अपराजितो अपराजित pos=n,g=m,c=1,n=s
ज्योतिकः ज्योतिक pos=n,g=m,c=1,n=s
pos=i
पन्नगः पन्नग pos=n,g=m,c=1,n=s
श्रीवहः श्रीवह pos=n,g=m,c=1,n=s
तथा तथा pos=i
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
पुष्करः पुष्कर pos=n,g=m,c=1,n=s
शल्यकः शल्यक pos=n,g=m,c=1,n=s
तथा तथा pos=i