Original

नागः शङ्खनकश्चैव तथा च स्फण्डकोऽपरः ।क्षेमकश्च महानागो नागः पिण्डारकस्तथा ॥ ११ ॥

Segmented

नागः शङ्खनकः च एव तथा च स्फण्डको ऽपरः क्षेमकः च महा-नागः नागः पिण्डारकः तथा

Analysis

Word Lemma Parse
नागः नाग pos=n,g=m,c=1,n=s
शङ्खनकः शङ्खनक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
pos=i
स्फण्डको स्फण्डक pos=n,g=m,c=1,n=s
ऽपरः अपर pos=a,g=m,c=1,n=s
क्षेमकः क्षेमक pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
नागः नाग pos=n,g=m,c=1,n=s
नागः नाग pos=n,g=m,c=1,n=s
पिण्डारकः पिण्डारक pos=n,g=m,c=1,n=s
तथा तथा pos=i