Original

कम्बलाश्वतरौ चापि नागः कालीयकस्तथा ।वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ ॥ १० ॥

Segmented

कम्बल-अश्वतरौ च अपि नागः कालीयकः तथा वृत्त-संवर्तकौ नागौ द्वौ च पद्मौ इति श्रुतौ

Analysis

Word Lemma Parse
कम्बल कम्बल pos=n,comp=y
अश्वतरौ अश्वतर pos=n,g=m,c=1,n=d
pos=i
अपि अपि pos=i
नागः नाग pos=n,g=m,c=1,n=s
कालीयकः कालीयक pos=n,g=m,c=1,n=s
तथा तथा pos=i
वृत्त वृत्त pos=n,comp=y
संवर्तकौ संवर्तक pos=n,g=m,c=1,n=d
नागौ नाग pos=n,g=m,c=1,n=d
द्वौ द्वि pos=n,g=m,c=1,n=d
pos=i
पद्मौ पद्म pos=n,g=m,c=1,n=d
इति इति pos=i
श्रुतौ श्रु pos=va,g=m,c=1,n=d,f=part