Original

विनतोवाच ।दासीभूतास्म्यनार्याया भगिन्याः पतगोत्तम ।पणं वितथमास्थाय सर्पैरुपधिना कृतम् ॥ ९ ॥

Segmented

विनता उवाच दासी-भूता अस्मि अनार्यायाः भगिन्याः पतग-उत्तम पणम् वितथम् आस्थाय सर्पैः उपधिना कृतम्

Analysis

Word Lemma Parse
विनता विनता pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दासी दासी pos=n,comp=y
भूता भू pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
अनार्यायाः अनार्य pos=a,g=f,c=6,n=s
भगिन्याः भगिनी pos=n,g=f,c=6,n=s
पतग पतग pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
पणम् पण pos=n,g=m,c=2,n=s
वितथम् वितथ pos=a,g=m,c=2,n=s
आस्थाय आस्था pos=vi
सर्पैः सर्प pos=n,g=m,c=3,n=p
उपधिना उपधि pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=m,c=2,n=s,f=part