Original

स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा ।किं कारणं मया मातः कर्तव्यं सर्पभाषितम् ॥ ८ ॥

Segmented

स विचिन्त्य अब्रवीत् पक्षी मातरम् विनताम् तदा किम् कारणम् मया मातः कर्तव्यम् सर्प-भाषितम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विचिन्त्य विचिन्तय् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
विनताम् विनता pos=n,g=f,c=2,n=s
तदा तदा pos=i
किम् pos=n,g=n,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
मातः मातृ pos=n,g=f,c=8,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
सर्प सर्प pos=n,comp=y
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part