Original

वहास्मानपरं द्वीपं सुरम्यं विपुलोदकम् ।त्वं हि देशान्बहून्रम्यान्पतन्पश्यसि खेचर ॥ ७ ॥

Segmented

वह अस्मान् अपरम् द्वीपम् सु रम्यम् विपुल-उदकम् त्वम् हि देशान् बहून् रम्यान् पतन् पश्यसि खेचर

Analysis

Word Lemma Parse
वह वह् pos=v,p=2,n=s,l=lot
अस्मान् मद् pos=n,g=m,c=2,n=p
अपरम् अपर pos=n,g=m,c=2,n=s
द्वीपम् द्वीप pos=n,g=m,c=2,n=s
सु सु pos=i
रम्यम् रम्य pos=a,g=m,c=2,n=s
विपुल विपुल pos=a,comp=y
उदकम् उदक pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
देशान् देश pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
रम्यान् रम्य pos=a,g=m,c=2,n=p
पतन् पत् pos=va,g=m,c=1,n=s,f=part
पश्यसि दृश् pos=v,p=2,n=s,l=lat
खेचर खेचर pos=n,g=m,c=8,n=s