Original

तत्ते वनं समासाद्य विजह्रुः पन्नगा मुदा ।अब्रुवंश्च महावीर्यं सुपर्णं पतगोत्तमम् ॥ ६ ॥

Segmented

तत् ते वनम् समासाद्य विजह्रुः पन्नगा मुदा अब्रुवन् च महा-वीर्यम् सुपर्णम् पतग-उत्तमम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
वनम् वन pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
विजह्रुः विहृ pos=v,p=3,n=p,l=lit
पन्नगा पन्नग pos=n,g=m,c=1,n=p
मुदा मुद् pos=n,g=f,c=3,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
pos=i
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
सुपर्णम् सुपर्ण pos=n,g=m,c=2,n=s
पतग पतग pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s