Original

किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः ।मनःसंहर्षणं पुण्यं गन्धर्वाप्सरसां प्रियम् ।नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम् ॥ ५ ॥

Segmented

किरद्भिः इव तत्रस्थान् नागान् पुष्प-अम्बु-वृष्टिभिः मनः संहर्षणम् पुण्यम् गन्धर्व-अप्सरसाम् प्रियम् नाना पक्षि-रुतम् रम्यम् कद्रू-पुत्र-प्रहर्षणम्

Analysis

Word Lemma Parse
किरद्भिः कृ pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
तत्रस्थान् तत्रस्थ pos=a,g=m,c=2,n=p
नागान् नाग pos=n,g=m,c=2,n=p
पुष्प पुष्प pos=n,comp=y
अम्बु अम्बु pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
मनः मनस् pos=n,g=n,c=1,n=s
संहर्षणम् संहर्षण pos=a,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
प्रियम् प्रिय pos=a,g=n,c=1,n=s
नाना नाना pos=i
पक्षि पक्षिन् pos=n,comp=y
रुतम् रुत pos=n,g=n,c=1,n=s
रम्यम् रम्य pos=a,g=n,c=1,n=s
कद्रू कद्रु pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
प्रहर्षणम् प्रहर्षण pos=a,g=n,c=1,n=s