Original

प्रसन्नसलिलैश्चापि ह्रदैश्चित्रैर्विभूषितम् ।दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम् ॥ ३ ॥

Segmented

प्रसन्न-सलिलैः च अपि ह्रदैः चित्रैः विभूषितम् दिव्य-गन्ध-वहैः पुण्यैः मारुतैः उपवीजितम्

Analysis

Word Lemma Parse
प्रसन्न प्रसद् pos=va,comp=y,f=part
सलिलैः सलिल pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
ह्रदैः ह्रद pos=n,g=m,c=3,n=p
चित्रैः चित्र pos=a,g=m,c=3,n=p
विभूषितम् विभूषय् pos=va,g=n,c=2,n=s,f=part
दिव्य दिव्य pos=a,comp=y
गन्ध गन्ध pos=n,comp=y
वहैः वह pos=a,g=m,c=3,n=p
पुण्यैः पुण्य pos=a,g=m,c=3,n=p
मारुतैः मारुत pos=n,g=m,c=3,n=p
उपवीजितम् उपवीजय् pos=va,g=n,c=2,n=s,f=part