Original

विचित्रफलपुष्पाभिर्वनराजिभिरावृतम् ।भवनैरावृतं रम्यैस्तथा पद्माकरैरपि ॥ २ ॥

Segmented

विचित्र-फल-पुष्पाभिः वन-राजिभिः आवृतम् भवनैः आवृतम् रम्यैः तथा पद्म-आकरैः अपि

Analysis

Word Lemma Parse
विचित्र विचित्र pos=a,comp=y
फल फल pos=n,comp=y
पुष्पाभिः पुष्प pos=n,g=f,c=3,n=p
वन वन pos=n,comp=y
राजिभिः राजि pos=n,g=f,c=3,n=p
आवृतम् आवृ pos=va,g=n,c=2,n=s,f=part
भवनैः भवन pos=n,g=n,c=3,n=p
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part
रम्यैः रम्य pos=a,g=n,c=3,n=p
तथा तथा pos=i
पद्म पद्म pos=n,comp=y
आकरैः आकर pos=n,g=m,c=3,n=p
अपि अपि pos=i