Original

किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम् ।दास्याद्वो विप्रमुच्येयं सत्यं शंसत लेलिहाः ॥ ११ ॥

Segmented

किम् आहृत्य विदित्वा वा किम् वा कृत्वा इह पौरुषम् दास्याद् वो विप्रमुच्येयम् सत्यम् शंसत लेलिहाः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
आहृत्य आहृ pos=vi
विदित्वा विद् pos=vi
वा वा pos=i
किम् pos=n,g=n,c=2,n=s
वा वा pos=i
कृत्वा कृ pos=vi
इह इह pos=i
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
दास्याद् दास्य pos=n,g=n,c=5,n=s
वो त्वद् pos=n,g=,c=6,n=p
विप्रमुच्येयम् विप्रमुच् pos=v,p=1,n=s,l=vidhilin
सत्यम् सत्य pos=n,g=n,c=2,n=s
शंसत शंस् pos=v,p=2,n=p,l=lot
लेलिहाः लेलिह pos=n,g=m,c=8,n=p