Original

सूत उवाच ।तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः ।उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः ॥ १० ॥

Segmented

सूत उवाच तस्मिन् तु कथिते मात्रा कारणे गगनेचरः उवाच वचनम् सर्पान् तेन दुःखेन दुःखितः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=n,c=7,n=s
तु तु pos=i
कथिते कथय् pos=va,g=n,c=7,n=s,f=part
मात्रा मातृ pos=n,g=f,c=3,n=s
कारणे कारण pos=n,g=n,c=7,n=s
गगनेचरः गगनेचर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
सर्पान् सर्प pos=n,g=m,c=2,n=p
तेन तद् pos=n,g=n,c=3,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
दुःखितः दुःखित pos=a,g=m,c=1,n=s