Original

सूत उवाच ।सुपर्णेनोह्यमानास्ते जग्मुस्तं देशमाशु वै ।सागराम्बुपरिक्षिप्तं पक्षिसंघनिनादितम् ॥ १ ॥

Segmented

सूत उवाच सुपर्णेन उह्यमानाः ते जग्मुः तम् देशम् आशु वै सागर-अम्बु-परिक्षिप्तम् पक्षि-संघ-निनादितम्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सुपर्णेन सुपर्ण pos=n,g=m,c=3,n=s
उह्यमानाः वह् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
आशु आशु pos=a,g=n,c=2,n=s
वै वै pos=i
सागर सागर pos=n,comp=y
अम्बु अम्बु pos=n,comp=y
परिक्षिप्तम् परिक्षिप् pos=va,g=n,c=2,n=s,f=part
पक्षि पक्षिन् pos=n,comp=y
संघ संघ pos=n,comp=y
निनादितम् निनादय् pos=va,g=n,c=2,n=s,f=part