Original

पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः ।ग्रहीतुं तच्च शक्रोऽस्य तदा कालं चकार ह ॥ ९ ॥

Segmented

पार्थस् तु वरयामास शक्राद् अस्त्राणि सर्वशः ग्रहीतुम् तत् च शक्रो ऽस्य तदा कालम् चकार ह

Analysis

Word Lemma Parse
पार्थस् पार्थ pos=n,g=m,c=1,n=s
तु तु pos=i
वरयामास वरय् pos=v,p=3,n=s,l=lit
शक्राद् शक्र pos=n,g=m,c=5,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i
ग्रहीतुम् ग्रह् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
तदा तदा pos=i
कालम् काल pos=n,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
pos=i