Original

वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः ।अगच्छत्परमां तृप्तिं दर्शयामास चार्जुनम् ॥ ६ ॥

Segmented

वसा-मेदः-वहाः कुल्यास् तत्र पीत्वा च पावकः अगच्छत् परमाम् तृप्तिम् दर्शयामास च अर्जुनम्

Analysis

Word Lemma Parse
वसा वसा pos=n,comp=y
मेदः मेदस् pos=n,comp=y
वहाः वह pos=a,g=f,c=2,n=p
कुल्यास् कुल्या pos=n,g=f,c=2,n=p
तत्र तत्र pos=i
पीत्वा पा pos=vi
pos=i
पावकः पावक pos=n,g=m,c=1,n=s
अगच्छत् गम् pos=v,p=3,n=s,l=lan
परमाम् परम pos=a,g=f,c=2,n=s
तृप्तिम् तृप्ति pos=n,g=f,c=2,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s