Original

वैशंपायन उवाच ।एवमाश्वास्य पुत्रान्स भार्यां चादाय भारत ।मन्दपालस्ततो देशादन्यं देशं जगाम ह ॥ ४ ॥

Segmented

वैशंपायन उवाच एवम् आश्वास्य पुत्रान् स भार्याम् च आदाय भारत मन्दपालस् ततो देशाद् अन्यम् देशम् जगाम ह

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
आश्वास्य आश्वासय् pos=vi
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
pos=i
आदाय आदा pos=vi
भारत भारत pos=n,g=m,c=8,n=s
मन्दपालस् मन्दपाल pos=n,g=m,c=1,n=s
ततो ततस् pos=i
देशाद् देश pos=n,g=m,c=5,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i