Original

अग्नेर्वचनमाज्ञाय मातुर्धर्मज्ञतां च वः ।युष्माकं च परं वीर्यं नाहं पूर्वमिहागतः ॥ २ ॥

Segmented

अग्नेः वचनम् आज्ञाय मातुः धर्म-ज्ञ-ताम् च वः युष्माकम् च परम् वीर्यम् न अहम् पूर्वम् इह आगतः

Analysis

Word Lemma Parse
अग्नेः अग्नि pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
मातुः मातृ pos=n,g=f,c=6,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
वः त्वद् pos=n,g=,c=6,n=p
युष्माकम् त्वद् pos=n,g=,c=6,n=p
pos=i
परम् पर pos=n,g=n,c=2,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
पूर्वम् पूर्वम् pos=i
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part