Original

परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ ।रमणीये नदीकूले सहिताः समुपाविशन् ॥ १९ ॥

Segmented

परिक्रम्य ततः सर्वे त्रयो ऽपि भरत-ऋषभ रमणीये नदी-कूले सहिताः समुपाविशन्

Analysis

Word Lemma Parse
परिक्रम्य परिक्रम् pos=vi
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
त्रयो त्रि pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
रमणीये रमणीय pos=a,g=n,c=7,n=s
नदी नदी pos=n,comp=y
कूले कूल pos=n,g=n,c=7,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
समुपाविशन् समुपविश् pos=v,p=3,n=p,l=lan