Original

युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम् ।अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम् ॥ १७ ॥

Segmented

युवाभ्याम् पुरुष-अग्र्याभ्याम् तर्पितो ऽस्मि यथासुखम् अनुजानामि वाम् वीरौ चरतम् यत्र वाञ्छितम्

Analysis

Word Lemma Parse
युवाभ्याम् त्वद् pos=n,g=,c=3,n=d
पुरुष पुरुष pos=n,comp=y
अग्र्याभ्याम् अग्र्य pos=a,g=m,c=3,n=d
तर्पितो तर्पय् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
यथासुखम् यथासुखम् pos=i
अनुजानामि अनुज्ञा pos=v,p=1,n=s,l=lat
वाम् त्वद् pos=n,g=,c=2,n=d
वीरौ वीर pos=n,g=m,c=8,n=d
चरतम् चर् pos=v,p=2,n=d,l=lot
यत्र यत्र pos=i
वाञ्छितम् वाञ्छ् pos=va,g=n,c=1,n=s,f=part