Original

जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च ।युक्तः परमया प्रीत्या तावुवाच विशां पते ॥ १६ ॥

Segmented

जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च युक्तः परमया प्रीत्या तौ उवाच विशाम् पते

Analysis

Word Lemma Parse
जग्ध्वा जक्ष् pos=vi
मांसानि मांस pos=n,g=n,c=2,n=p
पीत्वा पा pos=vi
pos=i
मेदांसि मेदस् pos=n,g=n,c=2,n=p
रुधिराणि रुधिर pos=n,g=n,c=2,n=p
pos=i
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
परमया परम pos=a,g=f,c=3,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
तौ तद् pos=n,g=m,c=2,n=d
उवाच वच् pos=v,p=3,n=s,l=lit
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s