Original

पावकश्चापि तं दावं दग्ध्वा समृगपक्षिणम् ।अहानि पञ्च चैकं च विरराम सुतर्पितः ॥ १५ ॥

Segmented

पावकः च अपि तम् दावम् दग्ध्वा स मृग-पक्षिणम् अहानि पञ्च च एकम् च विरराम सु तर्पितः

Analysis

Word Lemma Parse
पावकः पावक pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
दावम् दाव pos=n,g=m,c=2,n=s
दग्ध्वा दह् pos=vi
pos=i
मृग मृग pos=n,comp=y
पक्षिणम् पक्षिन् pos=n,g=m,c=2,n=s
अहानि अहर् pos=n,g=n,c=2,n=p
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
pos=i
एकम् एक pos=n,g=n,c=2,n=s
pos=i
विरराम विरम् pos=v,p=3,n=s,l=lit
सु सु pos=i
तर्पितः तर्पय् pos=va,g=m,c=1,n=s,f=part