Original

दत्त्वा ताभ्यां वरं प्रीतः सह देवैर्मरुत्पतिः ।हुताशनमनुज्ञाप्य जगाम त्रिदिवं पुनः ॥ १४ ॥

Segmented

दत्त्वा ताभ्याम् वरम् प्रीतः सह देवैः मरुत्पतिः हुताशनम् अनुज्ञाप्य जगाम त्रिदिवम् पुनः

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
ताभ्याम् तद् pos=n,g=m,c=4,n=d
वरम् वर pos=n,g=m,c=2,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
देवैः देव pos=n,g=m,c=3,n=p
मरुत्पतिः मरुत्पति pos=n,g=m,c=1,n=s
हुताशनम् हुताशन pos=n,g=m,c=2,n=s
अनुज्ञाप्य अनुज्ञापय् pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i