Original

वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम् ।ददौ च तस्मै देवेन्द्रस्तं वरं प्रीतिमांस्तदा ॥ १३ ॥

Segmented

वासुदेवो ऽपि जग्राह प्रीतिम् पार्थेन शाश्वतीम् ददौ च तस्मै देव-इन्द्रः तम् वरम् प्रीतिमांस् तदा

Analysis

Word Lemma Parse
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
शाश्वतीम् शाश्वत pos=a,g=f,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
देव देव pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वरम् वर pos=n,g=m,c=2,n=s
प्रीतिमांस् प्रीतिमत् pos=a,g=m,c=1,n=s
तदा तदा pos=i