Original

अहमेव च तं कालं वेत्स्यामि कुरुनन्दन ।तपसा महता चापि दास्यामि तव तान्यहम् ॥ ११ ॥

Segmented

अहम् एव च तम् कालम् वेत्स्यामि कुरु-नन्दन तपसा महता च अपि दास्यामि तव तान्य् अहम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
वेत्स्यामि विद् pos=v,p=1,n=s,l=lrt
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
pos=i
अपि अपि pos=i
दास्यामि दा pos=v,p=1,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
तान्य् तद् pos=n,g=n,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s