Original

यदा प्रसन्नो भगवान्महादेवो भविष्यति ।तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः ॥ १० ॥

Segmented

यदा प्रसन्नो भगवान् महादेवो भविष्यति तुभ्यम् तदा प्रदास्यामि पाण्डव-अस्त्राणि सर्वशः

Analysis

Word Lemma Parse
यदा यदा pos=i
प्रसन्नो प्रसद् pos=va,g=m,c=1,n=s,f=part
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
महादेवो महादेव pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
तदा तदा pos=i
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
पाण्डव पाण्डव pos=n,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i