Original

समालिङ्ग्य सुतानन्ये पितॄन्मातॄंस्तथापरे ।त्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः ॥ ६ ॥

Segmented

समालिङ्ग्य सुतान् अन्ये पितॄन् मातृ तथा अपरे त्यक्तुम् न शेकुः स्नेहेन तथा एव निधनम् गताः

Analysis

Word Lemma Parse
समालिङ्ग्य समालिङ्गय् pos=vi
सुतान् सुत pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
मातृ मातृ pos=n,g=m,c=2,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
त्यक्तुम् त्यज् pos=vi
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
स्नेहेन स्नेह pos=n,g=m,c=3,n=s
तथा तथा pos=i
एव एव pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part