Original

दग्धैकदेशा बहवो निष्टप्ताश्च तथापरे ।स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च विचेतसः ॥ ५ ॥

Segmented

दग्ध-एक-देशाः बहवो निष्टप्ताः च तथा अपरे स्फुटित-अक्षाः विशीर्णाः च विप्लुताः च विचेतसः

Analysis

Word Lemma Parse
दग्ध दह् pos=va,comp=y,f=part
एक एक pos=n,comp=y
देशाः देश pos=n,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
निष्टप्ताः निष्टप् pos=va,g=m,c=1,n=p,f=part
pos=i
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
स्फुटित स्फुट् pos=va,comp=y,f=part
अक्षाः अक्ष pos=n,g=m,c=1,n=p
विशीर्णाः विशृ pos=va,g=m,c=1,n=p,f=part
pos=i
विप्लुताः विप्लु pos=va,g=m,c=1,n=p,f=part
pos=i
विचेतसः विचेतस् pos=a,g=m,c=1,n=p